B 358-22 Antyeṣṭipaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 358/22
Title: Antyeṣṭipaddhati
Dimensions: 22.9 x 11 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1036
Remarks:
Reel No. B 358-22 Inventory No. 3375
Title Antyeṣṭipaddhati
Author Nārāyaṇa Bhaṭta
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.9 x 11.0 cm
Folios 13
Lines per Folio 9
Foliation figures in lower right-hand margin of the verso
Place of Copying Vārāṇasī
Place of Deposit NAK
Accession No. 5/1036
Manuscript Features
MS holds the chapter of Dāhavidhi. Colophon is written in Gujarātī language.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
śrīmad divyalakṣmīnṛsiṃhāya namaḥ
bhaṭtarāmeśvarasuto bhaṭṭanārāyaṇaḥ sudhīḥ ||
natvā śivau saṃvicārya tanuteṃ ʼtyeṣṭipaddhatiṃ || 1 ||
āsannamaraṇaṃ pitrādikaṃ putrādinā tīrthe nītvā prāyaścittaṃ kārayet | tadi(!)yaṃ svayaṃ vā kuryāt | tac ca ṣaḍ abdaṃ try abdaṃ sārddhābdaṃ vā yathāśakti tadaiva suvarṇādipratyāmnāyad[v]ārā kuryāt | saṃkalpamātraṃ vā kṛtvā sūtakānte kuryāt | tad yathā | caturastrīn ekaṃ vā ʼdhyātmavidaṃ parṣatvenopaveśya kṛtasnānaḥ śaktau satyāṃ klinnavāsāḥ abhuñjānaḥ parṣadaṃ pradakṣiṇīkṛtya | hṛdaya(!) dūyamāno dharaṇyāṃ sāṣṭāṅgaṃ praṇamet | (fol. 1v1–6)
End
yadi gṛhai(!) mṛtas tarhi brāhmaṇe (!) nagarapaścimadvāreṇa neyaḥ | kṣatriyaṃ(!) uttaradvāreṇa vaiśyaḥ pūrveṇa śūdro dakṣiṇena dāhadeśas tu grāmād āgneyāṃ naiṛtye vā madhyonnataḥ sarvato nimno ʼnāvaraṇaḥ bahulauṣadhīś ca taṃ deśaṃ prāpya sarvaṃ arvāgeva nidhāya taddeśāt kaṇṭakyādīni samūlāny apāsyet || ||(fol. 12v6–13r1)
Colophon
bhaṭtarāmeśvarasuto bhaṭṭanārāyaṇaḥ siudhīḥ ||
prāyaṃcīta(!) saṃpū[r]ṇa saṃta || (...)suta paṃḍā vīresvara vīºº || someśvaranī pothī che || śrīvaṇārasamadhye lakhāvī che || rāma || ❁ || ❁ ❁ ❁ ❁ ❁(fol. 13r1–3)
vyadhata(!) rucirāṃ śyāmāṃ aurdhvadehikapaddhatayaḥ śataṃ tābhyas tasyā || || ||<ref name="ftn1">unmetrical</ref> (fol. 116r8–9)
Microfilm Details
Reel No. B 358/22
Date of Filming 26-10-1972
Exposures 16
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 09-07-2009
Bibliography
<references/>